Download Navagraha Peeda Hara Stotram in Sanskrit PDF
You can download the Navagraha Peeda Hara Stotram in Sanskrit PDF for free using the direct download link given at the bottom of this article.
Navagraha Peeda Hara Stotram
According to Hindu Vedic astrology, the Navagraha Mandal has a lot of importance in the horoscope of every person. It is believed that every native is affected by these planets. The nine planets control and influence the lives of the natives through nine different types of energies, due to which a person earns success in different areas in his life. If you also want to get the blessings of Lord Shri Ganesh ji, then you must recite Bhalchandra Navagraha Peedahar Stotra regularly.
नवग्रह पीड़ाहर स्तोत्र
नवग्रहपीडाहरस्तोत्रम्
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसंभूतां पीडां हरतु मे रविः ॥ १॥
रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ २॥
भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ ३॥
उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ ४॥
देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥ ५॥
दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥ ६॥
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥ ७॥
महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ॥ ८॥
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे तमः ॥ ९॥
॥ इति ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रं सम्पूर्णम् ॥
Navagraha Peeda Hara Stotram in Sanskrit PDF Download Link
[download id=”18068″ template=”dlm-buttons-new-button”]
Leave a Reply Cancel reply