Download Dakshinamurthy Stotram English PDF
You can download the Dakshinamurthy Stotram English PDF for free using the direct download link given at the bottom of this article.
File name | Dakshinamurthy Stotram English PDF |
No. of Pages | 3 |
File size | 118 KB |
Date Added | Apr 19, 2023 |
Category | Religion |
Language | English |
Source/Credits | Drive Files |
Overview of Dakshinamurthy Stotram
Dakshinamurthy Stotram is a Hindu hymn dedicated to Lord Dakshinamurthy, who is considered an aspect of Lord Shiva. It is believed to have been composed by Adi Shankaracharya, a great philosopher and theologian of Hinduism, and is one of his popular works.
The stotram describes Lord Dakshinamurthy as the supreme teacher who imparts knowledge of the self and the universe to his disciples through the medium of silence. The hymn praises the Lord for his attributes such as omniscience, omnipresence, and omnipotence. It also highlights the importance of seeking the guidance of a guru or a spiritual teacher in order to attain spiritual enlightenment. The Dakshinamurthy Stotram is considered a powerful tool for those seeking wisdom and spiritual growth. It is often recited by devotees during daily prayers, meditation, and other spiritual practices.
Dakshinamurthy Stotram
śāntipāṭhaḥ
ōṃ yō brahmāṇaṃ vidadhāti pūrvaṃ
yō vai vēdāṃścha prahiṇōti tasmai ।
taṃ ha dēvamātmabuddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadyē ॥
dhyānam
ōṃ maunavyākhyā prakaṭita parabrahmatattvaṃ yuvānaṃ
varṣiṣṭhāntē vasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ ।
āchāryēndraṃ karakalita chinmudramānandamūrtiṃ
svātmārāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍē ॥ 1 ॥
vaṭaviṭapisamīpēbhūmibhāgē niṣaṇṇaṃ
sakalamunijanānāṃ jñānadātāramārāt ।
tribhuvanagurumīśaṃ dakṣiṇāmūrtidēvaṃ
jananamaraṇaduḥkhachChēdadakṣaṃ namāmi ॥ 2 ॥
chitraṃ vaṭatarōrmūlē vṛddhāḥ śiṣyā gururyuvā ।
gurōstu maunaṃ vyākhyānaṃ śiṣyāstuchChinnasaṃśayāḥ ॥ 3 ॥
nidhayē sarvavidyānāṃ bhiṣajē bhavarōgiṇām ।
guravē sarvalōkānāṃ dakṣiṇāmūrtayē namaḥ ॥ 4 ॥
ōṃ namaḥ praṇavārthāya śuddhajñānaikamūrtayē ।
nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ ॥ 5 ॥
chidghanāya mahēśāya vaṭamūlanivāsinē ।
sachchidānandarūpāya dakṣiṇāmūrtayē namaḥ ॥ 6 ॥
īśvarō gururātmēti mūrtibhēdavibhāginē ।
vyōmavadvyāptadēhāya dakṣiṇāmūrtayē namaḥ ॥ 7 ॥
aṅguṣṭhatarjanī yōgamudrā vyājēnayōginām ।
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyōgatā śivaḥ ॥ 8 ॥
ōṃ śāntiḥ śāntiḥ śāntiḥ ॥
stōtram
viśvaṃ darpaṇa-dṛśyamāna-nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivōdbhūtaṃ yathā nidrayā ।
yassākṣātkurutē prabhōdhasamayē svātmānamē vādvayaṃ
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 1 ॥
bījasyāntari-vāṅkurō jagaditaṃ prāṅnirvikalpaṃ punaḥ
māyākalpita dēśakālakalanā vaichitryachitrīkṛtam ।
māyāvīva vijṛmbhayatyapi mahāyōgīva yaḥ svēchChayā
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 2 ॥
yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsatē
sākṣāttatvamasīti vēdavachasā yō bōdhayatyāśritān ।
yassākṣātkaraṇādbhavēnna puranāvṛttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 3 ॥
nānāchChidra ghaṭōdara sthita mahādīpa prabhābhāsvaraṃ
jñānaṃ yasya tu chakṣurādikaraṇa dvārā bahiḥ spandatē ।
jānāmīti tamēva bhāntamanubhātyētatsamastaṃ jagat
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 4 ॥
dēhaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
strī bālāndha jaḍōpamāstvahamiti bhrāntābhṛśaṃ vādinaḥ ।
māyāśakti vilāsakalpita mahāvyāmōha saṃhāriṇē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 5 ॥
rāhugrasta divākarēndu sadṛśō māyā samāchChādanāt
sanmātraḥ karaṇōpa saṃharaṇatō yō’bhūtsuṣuptaḥ pumān ।
prāgasvāpsamiti prabhōdasamayē yaḥ pratyabhijñāyatē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 6 ॥
bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā ।
svātmānaṃ prakaṭīkarōti bhajatāṃ yō mudrayā bhadrayā
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 7 ॥
viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyachāryatayā tathaiva pitṛ putrādyātmanā bhēdataḥ ।
svapnē jāgrati vā ya ēṣa puruṣō māyā paribhrāmitaḥ
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 8 ॥
bhūrambhāṃsyanalō’nilōmbara maharnāthō himāṃśuḥ pumān
ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaṣṭakam ।
nānyatkiñchana vidyatē vimṛśatāṃ yasmātparasmādvibhō
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 9 ॥
sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stavē
tēnāsva śravaṇāttadartha mananāddhyānāchcha saṅkīrtanāt ।
sarvātmatva mahāvibhūtisahitaṃ syādīśvaratvaṃ svataḥ
siddhyēttatpunaraṣṭadhā pariṇataṃ chaiśvarya-mavyāhatam ॥ 10 ॥
॥ itiśrīmachChaṅkarāchāryavirachitaṃ dakṣiṇāmurtistōtraṃ sampūrṇam ॥
Leave a Reply Cancel reply