Download Narayaneeyam Dasakam Sanskrit PDF
You can download the Narayaneeyam Dasakam Sanskrit PDF for free using the direct download link given at the bottom of this article.
File name | Narayaneeyam Dasakam Sanskrit PDF |
No. of Pages | 250 |
File size | 2 MB |
Date Added | June 15, 2023 |
Category | Religion |
Language | Sanskrit |
Source/Credits | Drive Files |
Narayaneeyam Dasakam Overview
Narayaneeyam is a renowned Sanskrit text composed by the 16th-century poet and scholar, Melpathur Narayana Bhattathiri. It is a devotional composition that narrates the stories from the Bhagavata Purana, focusing on the life and exploits of Lord Krishna. The text consists of 100 chapters or “Dasakams,” each containing a collection of verses.
Each Dasakam of the Narayaneeyam delves into different incidents and aspects of Lord Krishna’s life, including his childhood pastimes, divine plays (leelas), teachings, and interactions with devotees. The verses are composed in a poetic and lyrical style, expressing deep devotion and reverence towards Lord Krishna.
Narayaneeyam is highly regarded for its spiritual significance and poetic brilliance. It is considered a sacred text and is widely studied and recited by devotees of Lord Krishna. The recitation of Narayaneeyam is believed to bestow blessings, spiritual upliftment, and divine grace upon the devotees.
The Dasakams of Narayaneeyam encompass a wide range of themes, including the universal nature of divinity, the significance of devotion, the power of divine grace, and the ultimate goal of attaining union with Lord Krishna. The verses are filled with profound philosophical insights, moral teachings, and vivid descriptions of the divine leelas.
Narayaneeyam has gained immense popularity not only for its devotional aspect but also for its literary excellence. The composition showcases the poet’s mastery over the Sanskrit language, employing intricate wordplay, poetic devices, and profound metaphors.
Devotees of Lord Krishna, scholars of Hindu philosophy, and enthusiasts of classical Sanskrit literature find great value and inspiration in studying and contemplating the verses of Narayaneeyam. It serves as a source of spiritual guidance, devotion, and contemplation, leading the reader or reciter towards a deeper understanding and connection with Lord Krishna’s divine essence.
Dasakam: १
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं
तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥
एवंदुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जन: क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयाम: ॥ २ ॥
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्
भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुश: श्रूयते व्यासवाक्यम्।
तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥
निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ ४ ॥
निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले।
तस्या: संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपं॥५॥
तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्।
लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्त:
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-
मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने।
नोचेज्जीवा: कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रै: श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन्॥७॥
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान –
प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च।
इत्थं निश्शेषलभ्यो निरवधिकफल: पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम्॥८॥
कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतना: स्फीतभाग्या-
स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते॥९॥
ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्।
अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि॥१०॥
Leave a Reply Cancel reply