Download Sri Suktam PDF
You can download the Sri Suktam PDF for free using the direct download link given at the bottom of this article.
File name | Sri Suktam PDF |
No. of Pages | 4 |
File size | 3.6 MB |
Date Added | June 13, 2023 |
Category | Religion |
Language | English |
Source/Credits | Drive Files |
Sri Suktam Overview
Sri Suktam is a revered hymn from the Rigveda, a sacred text in Hinduism. It is dedicated to the goddess Sri, who represents abundance, prosperity, and divine grace. The hymn holds immense significance and is chanted or recited by devotees seeking blessings and the fulfillment of their material and spiritual desires.
Sri Suktam comprises a series of verses that praise the qualities and attributes of the goddess Sri. It extols her as the source of all wealth, prosperity, beauty, and auspiciousness. The hymn also describes the goddess as the embodiment of cosmic energy and the divine mother of all creation.
Reciting Sri Suktam is believed to invoke the blessings of the goddess Sri and bring forth abundance, success, and fulfillment in various aspects of life. It is often chanted during important ceremonies, festivals, and rituals dedicated to the worship of the goddess.
Devotees also interpret Sri Suktam as a spiritual path leading to self-realization and inner transformation. The hymn encourages seekers to cultivate qualities such as gratitude, humility, and devotion, and to recognize the divine presence within themselves and in the world around them.
Overall, Sri Suktam holds deep spiritual and cultural significance for followers of Hinduism, who turn to it as a powerful prayer to invoke the blessings and grace of the goddess Sri for prosperity, abundance, and spiritual well-being.
SRI SUKTAM
ōm ॥ hira̍ṇyavarṇā̠ṃ hari̍ṇīṃ su̠varṇa̍raja̠tasra̍jām ।
cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠ āva̍ha ॥
tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣmīmana̍pagā̠minī̎m ।
yasyā̠ṃ hira̍ṇyaṃ vi̠ndēya̠-ṅgāmaśva̠-mpuru̍ṣāna̠ham ॥
a̠śva̠pū̠rvāṃ ra̍thama̠dhyāṃ ha̠stinā̍da-pra̠bōdhi̍nīm ।
śriya̍-ndē̠vīmupa̍hvayē̠ śrīrmā̍ dē̠vīrju̍ṣatām ॥
kā̠ṃsō̎smi̠ tāṃ hira̍ṇyaprā̠kārā̍mā̠rdrā-ñjvala̍ntī-ntṛ̠ptā-nta̠rpaya̍ntīm ।
pa̠dmē̠ sthi̠tā-mpa̠dmava̍rṇā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥
cha̠ndrā-mpra̍bhā̠sāṃ ya̠śasā̠ jvala̍ntī̠ṃ śriya̍ṃ lō̠kē dē̠vaju̍ṣṭāmudā̠rām ।
tā-mpa̠dminī̍mī̠ṃ śara̍ṇama̠ha-mprapa̍dyē-‘la̠kṣmīrmē̍ naśyatā̠-ntvāṃ vṛ̍ṇē ॥
ā̠di̠tyava̍rṇē̠ tapa̠sō-‘dhi̍jā̠tō vana̠spati̠stava̍ vṛ̠kṣō-‘tha̍ bi̠lvaḥ ।
tasya̠ phalā̍ni̠ tapa̠sānu̍dantu mā̠yānta̍rā̠yāścha̍ bā̠hyā a̍la̠kṣmīḥ ॥
upai̍tu̠ mā-ndē̍vasa̠khaḥ kī̠rtiścha̠ maṇi̍nā sa̠ha ।
prā̠du̠rbhū̠tō-‘smi̍ rāṣṭrē̠-‘smin kī̠rti̠mṛ̍ddhi-nda̠dātu̍ mē ॥
kṣu̠tpi̠pā̠sāma̍lā-ñjyē̠ṣṭhāma̠la̠kṣī-nnā̍śayā̠myaham ।
abhū̍ti̠masa̍mṛddhi̠-ñcha sa̠rvā̠-nnirṇu̍da mē̠ gṛhāt ॥
ga̠ndha̠dvā̠rā-ndu̍rādha̠rṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m ।
ī̠śvarīg̍ṃ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥
śrī̎rmē bha̠jatu । ala̠kṣī̎rmē na̠śyatu ।
mana̍sa̠ḥ kāma̠mākū̍tiṃ vā̠cha-ssa̠tyama̍śīmahi ।
pa̠śū̠nāgṃ rū̠pamanya̍sya̠ mayi̠ śrī-śśra̍yatā̠ṃ yaśa̍ḥ ॥
ka̠rdamē̍na pra̍jābhū̠tā̠ ma̠yi̠ sambha̍va ka̠rdama ।
śriya̍ṃ vā̠saya̍ mē ku̠lē̠ mā̠tara̍-mpadma̠māli̍nīm ॥
āpa̍-ssṛ̠jantu̍ sni̠gdhā̠ni̠ chi̠klī̠ta va̍sa mē̠ gṛhē ।
ni cha̍ dē̠vī-mmā̠tara̠ṃ śriya̍ṃ vā̠saya̍ mē ku̠lē ॥
ā̠rdrā-mpu̠ṣkari̍ṇī-mpu̠ṣṭiṃ̠ pi̠ṅga̠ḻā-mpa̍dmamā̠linīm ।
cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠ āva̍ha ॥
ā̠rdrāṃ ya̠ḥ kari̍ṇīṃ ya̠ṣṭiṃ̠ su̠va̠rṇāṃ hē̍mamā̠linīm ।
sū̠ryāṃ hi̠raṇma̍yīṃ la̠kṣmī̠-ñjāta̍vēdō ma̠ āva̍ha ॥
tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣīmana̍pagā̠minī̎m ।
yasyā̠ṃ hira̍ṇya̠-mprabhū̍ta̠-ṅgāvō̍ dā̠syō-‘śvā̎n, vi̠ndēya̠-mpuru̍ṣāna̠ham ॥
yaśśuchi̍ḥ prayatō bhū̠tvā̠ ju̠huyā̍-dājya̠-manva̍ham ।
śriya̍ḥ pa̠ñchada̍śarcha-ñcha śrī̠kāma̍ssata̠ta̠-ñja̍pēt ॥
ānandaḥ karda̍maśchai̠va chiklī̠ta i̍ti vi̠śrutāḥ ।
ṛṣa̍ya̠stē tra̍yaḥ putrā-ssva̠ya̠ṃ śrīrē̍va dē̠vatā ॥
padmānanē pa̍dma ū̠rū̠ pa̠dmākṣī pa̍dmasa̠mbhavē ।
tva-mmā̎-mbha̠jasva̍ padmā̠kṣī yē̠na saukhya̍ṃ labhā̠myaham ॥
a̠śvadā̍yī cha gōdā̠yī̠ dha̠nadā̍yī ma̠hādha̍nē ।
dhana̍-mmē̠ juṣa̍tā-ndē̠vīṃ sa̠rvakā̍mārtha̠ siddha̍yē ॥
putrapautra dhana-ndhānyaṃ hastyaśvājāvigō ratham ।
prajānā-mbhavasi mātā āyuṣmanta-ṅkarōtu mām ॥
chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ṃ śriyamīśvarīm ।
chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥
dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ ।
dhanamindrō bṛhaspati-rvaru̍ṇa-ndhanama̍śnutē ॥
vainatēya sōma-mpiba sōma̍-mpibatu vṛtrahā ।
sōma̠-ndhanasya sōminō̠ mahya̍-ndadātu sōminī̍ ॥
na krōdhō na cha mātsa̠rya-nna lōbhō̍ nāśubhā matiḥ ।
bhavanti kṛta puṇyānā-mbha̠ktānāṃ śrī sū̎kta-ñjapētsadā ॥
varṣa̎mtu̠ tē vi̍bhāva̠ri̠ di̠vō abhrasya vidyu̍taḥ ।
rōha̎mtu sarva̍bījānyava brahma dvi̠ṣō̎ ja̍hi ॥
padmapriyē padmini padmahastē padmālayē padma-daḻāyatākṣī ।
viśvapriyē viṣṇu manōnukūlē tvatpādapadma-mmayi sannidhatsva ॥
yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।
gambhīrā vartanābhi-sstanabharanamitā śubhra vastōttarīyā ॥
lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā hēmakumbhaiḥ ।
nityaṃ sā padmahastā mama vasatu gṛhē sarva māṅgaḻyayuktā ॥
lakṣmī-ṅkṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm ।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।
śrīmanmanda kaṭākṣa labdha vibhava brahmēndra gaṅgādharām ।
tvā-ntrailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥
siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।
śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥
varāṅkuśau pāśamabhīti mudrām ।
karairvahantī-ṅkamalāsanasthām ।
bālarkakōṭi pratibhā-ntrinētrām ।
bhajē-‘hamambā-ñjagadīśvarī-ntām ॥
sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।
śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥
ō-mma̠hā̠dē̠vyai cha̍ vi̠dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi । tannō̍ lakṣmīḥ prachō̠dayā̎t ॥
śrī-rvarcha̍sva̠-māyu̍ṣya̠-mārō̎gya̠-māvī̍dhā̠-tpava̍māna-mmahī̠yatē̎ ।
dhā̠nya-ndha̠na-mpa̠śu-mba̠hupu̍tralā̠bhaṃ śa̠tasa̎mvatsa̠ra-ndī̠rghamāyu̍ḥ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
Leave a Reply Cancel reply